Singular | Dual | Plural | |
Nominativo |
नमयती
namayatī |
नमयत्यौ
namayatyau |
नमयत्यः
namayatyaḥ |
Vocativo |
नमयति
namayati |
नमयत्यौ
namayatyau |
नमयत्यः
namayatyaḥ |
Acusativo |
नमयतीम्
namayatīm |
नमयत्यौ
namayatyau |
नमयतीः
namayatīḥ |
Instrumental |
नमयत्या
namayatyā |
नमयतीभ्याम्
namayatībhyām |
नमयतीभिः
namayatībhiḥ |
Dativo |
नमयत्यै
namayatyai |
नमयतीभ्याम्
namayatībhyām |
नमयतीभ्यः
namayatībhyaḥ |
Ablativo |
नमयत्याः
namayatyāḥ |
नमयतीभ्याम्
namayatībhyām |
नमयतीभ्यः
namayatībhyaḥ |
Genitivo |
नमयत्याः
namayatyāḥ |
नमयत्योः
namayatyoḥ |
नमयतीनाम्
namayatīnām |
Locativo |
नमयत्याम्
namayatyām |
नमयत्योः
namayatyoḥ |
नमयतीषु
namayatīṣu |