Sanskrit tools

Sanskrit declension


Declension of नमयती namayatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नमयती namayatī
नमयत्यौ namayatyau
नमयत्यः namayatyaḥ
Vocative नमयति namayati
नमयत्यौ namayatyau
नमयत्यः namayatyaḥ
Accusative नमयतीम् namayatīm
नमयत्यौ namayatyau
नमयतीः namayatīḥ
Instrumental नमयत्या namayatyā
नमयतीभ्याम् namayatībhyām
नमयतीभिः namayatībhiḥ
Dative नमयत्यै namayatyai
नमयतीभ्याम् namayatībhyām
नमयतीभ्यः namayatībhyaḥ
Ablative नमयत्याः namayatyāḥ
नमयतीभ्याम् namayatībhyām
नमयतीभ्यः namayatībhyaḥ
Genitive नमयत्याः namayatyāḥ
नमयत्योः namayatyoḥ
नमयतीनाम् namayatīnām
Locative नमयत्याम् namayatyām
नमयत्योः namayatyoḥ
नमयतीषु namayatīṣu