| Singular | Dual | Plural |
Nominativo |
नमस्यितः
namasyitaḥ
|
नमस्यितौ
namasyitau
|
नमस्यिताः
namasyitāḥ
|
Vocativo |
नमस्यित
namasyita
|
नमस्यितौ
namasyitau
|
नमस्यिताः
namasyitāḥ
|
Acusativo |
नमस्यितम्
namasyitam
|
नमस्यितौ
namasyitau
|
नमस्यितान्
namasyitān
|
Instrumental |
नमस्यितेन
namasyitena
|
नमस्यिताभ्याम्
namasyitābhyām
|
नमस्यितैः
namasyitaiḥ
|
Dativo |
नमस्यिताय
namasyitāya
|
नमस्यिताभ्याम्
namasyitābhyām
|
नमस्यितेभ्यः
namasyitebhyaḥ
|
Ablativo |
नमस्यितात्
namasyitāt
|
नमस्यिताभ्याम्
namasyitābhyām
|
नमस्यितेभ्यः
namasyitebhyaḥ
|
Genitivo |
नमस्यितस्य
namasyitasya
|
नमस्यितयोः
namasyitayoḥ
|
नमस्यितानाम्
namasyitānām
|
Locativo |
नमस्यिते
namasyite
|
नमस्यितयोः
namasyitayoḥ
|
नमस्यितेषु
namasyiteṣu
|