Singular | Dual | Plural | |
Nominativo |
नयज्ञः
nayajñaḥ |
नयज्ञौ
nayajñau |
नयज्ञाः
nayajñāḥ |
Vocativo |
नयज्ञ
nayajña |
नयज्ञौ
nayajñau |
नयज्ञाः
nayajñāḥ |
Acusativo |
नयज्ञम्
nayajñam |
नयज्ञौ
nayajñau |
नयज्ञान्
nayajñān |
Instrumental |
नयज्ञेन
nayajñena |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञैः
nayajñaiḥ |
Dativo |
नयज्ञाय
nayajñāya |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञेभ्यः
nayajñebhyaḥ |
Ablativo |
नयज्ञात्
nayajñāt |
नयज्ञाभ्याम्
nayajñābhyām |
नयज्ञेभ्यः
nayajñebhyaḥ |
Genitivo |
नयज्ञस्य
nayajñasya |
नयज्ञयोः
nayajñayoḥ |
नयज्ञानाम्
nayajñānām |
Locativo |
नयज्ञे
nayajñe |
नयज्ञयोः
nayajñayoḥ |
नयज्ञेषु
nayajñeṣu |