| Singular | Dual | Plural |
Nominativo |
नयनिरूपणम्
nayanirūpaṇam
|
नयनिरूपणे
nayanirūpaṇe
|
नयनिरूपणानि
nayanirūpaṇāni
|
Vocativo |
नयनिरूपण
nayanirūpaṇa
|
नयनिरूपणे
nayanirūpaṇe
|
नयनिरूपणानि
nayanirūpaṇāni
|
Acusativo |
नयनिरूपणम्
nayanirūpaṇam
|
नयनिरूपणे
nayanirūpaṇe
|
नयनिरूपणानि
nayanirūpaṇāni
|
Instrumental |
नयनिरूपणेन
nayanirūpaṇena
|
नयनिरूपणाभ्याम्
nayanirūpaṇābhyām
|
नयनिरूपणैः
nayanirūpaṇaiḥ
|
Dativo |
नयनिरूपणाय
nayanirūpaṇāya
|
नयनिरूपणाभ्याम्
nayanirūpaṇābhyām
|
नयनिरूपणेभ्यः
nayanirūpaṇebhyaḥ
|
Ablativo |
नयनिरूपणात्
nayanirūpaṇāt
|
नयनिरूपणाभ्याम्
nayanirūpaṇābhyām
|
नयनिरूपणेभ्यः
nayanirūpaṇebhyaḥ
|
Genitivo |
नयनिरूपणस्य
nayanirūpaṇasya
|
नयनिरूपणयोः
nayanirūpaṇayoḥ
|
नयनिरूपणानाम्
nayanirūpaṇānām
|
Locativo |
नयनिरूपणे
nayanirūpaṇe
|
नयनिरूपणयोः
nayanirūpaṇayoḥ
|
नयनिरूपणेषु
nayanirūpaṇeṣu
|