Singular | Dual | Plural | |
Nominativo |
नयवती
nayavatī |
नयवत्यौ
nayavatyau |
नयवत्यः
nayavatyaḥ |
Vocativo |
नयवति
nayavati |
नयवत्यौ
nayavatyau |
नयवत्यः
nayavatyaḥ |
Acusativo |
नयवतीम्
nayavatīm |
नयवत्यौ
nayavatyau |
नयवतीः
nayavatīḥ |
Instrumental |
नयवत्या
nayavatyā |
नयवतीभ्याम्
nayavatībhyām |
नयवतीभिः
nayavatībhiḥ |
Dativo |
नयवत्यै
nayavatyai |
नयवतीभ्याम्
nayavatībhyām |
नयवतीभ्यः
nayavatībhyaḥ |
Ablativo |
नयवत्याः
nayavatyāḥ |
नयवतीभ्याम्
nayavatībhyām |
नयवतीभ्यः
nayavatībhyaḥ |
Genitivo |
नयवत्याः
nayavatyāḥ |
नयवत्योः
nayavatyoḥ |
नयवतीनाम्
nayavatīnām |
Locativo |
नयवत्याम्
nayavatyām |
नयवत्योः
nayavatyoḥ |
नयवतीषु
nayavatīṣu |