Singular | Dual | Plural | |
Nominative |
नयवती
nayavatī |
नयवत्यौ
nayavatyau |
नयवत्यः
nayavatyaḥ |
Vocative |
नयवति
nayavati |
नयवत्यौ
nayavatyau |
नयवत्यः
nayavatyaḥ |
Accusative |
नयवतीम्
nayavatīm |
नयवत्यौ
nayavatyau |
नयवतीः
nayavatīḥ |
Instrumental |
नयवत्या
nayavatyā |
नयवतीभ्याम्
nayavatībhyām |
नयवतीभिः
nayavatībhiḥ |
Dative |
नयवत्यै
nayavatyai |
नयवतीभ्याम्
nayavatībhyām |
नयवतीभ्यः
nayavatībhyaḥ |
Ablative |
नयवत्याः
nayavatyāḥ |
नयवतीभ्याम्
nayavatībhyām |
नयवतीभ्यः
nayavatībhyaḥ |
Genitive |
नयवत्याः
nayavatyāḥ |
नयवत्योः
nayavatyoḥ |
नयवतीनाम्
nayavatīnām |
Locative |
नयवत्याम्
nayavatyām |
नयवत्योः
nayavatyoḥ |
नयवतीषु
nayavatīṣu |