| Singular | Dual | Plural |
Nominativo |
नयविवेकालंकारः
nayavivekālaṁkāraḥ
|
नयविवेकालंकारौ
nayavivekālaṁkārau
|
नयविवेकालंकाराः
nayavivekālaṁkārāḥ
|
Vocativo |
नयविवेकालंकार
nayavivekālaṁkāra
|
नयविवेकालंकारौ
nayavivekālaṁkārau
|
नयविवेकालंकाराः
nayavivekālaṁkārāḥ
|
Acusativo |
नयविवेकालंकारम्
nayavivekālaṁkāram
|
नयविवेकालंकारौ
nayavivekālaṁkārau
|
नयविवेकालंकारान्
nayavivekālaṁkārān
|
Instrumental |
नयविवेकालंकारेण
nayavivekālaṁkāreṇa
|
नयविवेकालंकाराभ्याम्
nayavivekālaṁkārābhyām
|
नयविवेकालंकारैः
nayavivekālaṁkāraiḥ
|
Dativo |
नयविवेकालंकाराय
nayavivekālaṁkārāya
|
नयविवेकालंकाराभ्याम्
nayavivekālaṁkārābhyām
|
नयविवेकालंकारेभ्यः
nayavivekālaṁkārebhyaḥ
|
Ablativo |
नयविवेकालंकारात्
nayavivekālaṁkārāt
|
नयविवेकालंकाराभ्याम्
nayavivekālaṁkārābhyām
|
नयविवेकालंकारेभ्यः
nayavivekālaṁkārebhyaḥ
|
Genitivo |
नयविवेकालंकारस्य
nayavivekālaṁkārasya
|
नयविवेकालंकारयोः
nayavivekālaṁkārayoḥ
|
नयविवेकालंकाराणाम्
nayavivekālaṁkārāṇām
|
Locativo |
नयविवेकालंकारे
nayavivekālaṁkāre
|
नयविवेकालंकारयोः
nayavivekālaṁkārayoḥ
|
नयविवेकालंकारेषु
nayavivekālaṁkāreṣu
|