Singular | Dual | Plural | |
Nominativo |
नयवीथिः
nayavīthiḥ |
नयवीथी
nayavīthī |
नयवीथयः
nayavīthayaḥ |
Vocativo |
नयवीथे
nayavīthe |
नयवीथी
nayavīthī |
नयवीथयः
nayavīthayaḥ |
Acusativo |
नयवीथिम्
nayavīthim |
नयवीथी
nayavīthī |
नयवीथीः
nayavīthīḥ |
Instrumental |
नयवीथ्या
nayavīthyā |
नयवीथिभ्याम्
nayavīthibhyām |
नयवीथिभिः
nayavīthibhiḥ |
Dativo |
नयवीथये
nayavīthaye नयवीथ्यै nayavīthyai |
नयवीथिभ्याम्
nayavīthibhyām |
नयवीथिभ्यः
nayavīthibhyaḥ |
Ablativo |
नयवीथेः
nayavītheḥ नयवीथ्याः nayavīthyāḥ |
नयवीथिभ्याम्
nayavīthibhyām |
नयवीथिभ्यः
nayavīthibhyaḥ |
Genitivo |
नयवीथेः
nayavītheḥ नयवीथ्याः nayavīthyāḥ |
नयवीथ्योः
nayavīthyoḥ |
नयवीथीनाम्
nayavīthīnām |
Locativo |
नयवीथौ
nayavīthau नयवीथ्याम् nayavīthyām |
नयवीथ्योः
nayavīthyoḥ |
नयवीथिषु
nayavīthiṣu |