Singular | Dual | Plural | |
Nominativo |
नयन्ती
nayantī |
नयन्त्यौ
nayantyau |
नयन्त्यः
nayantyaḥ |
Vocativo |
नयन्ति
nayanti |
नयन्त्यौ
nayantyau |
नयन्त्यः
nayantyaḥ |
Acusativo |
नयन्तीम्
nayantīm |
नयन्त्यौ
nayantyau |
नयन्तीः
nayantīḥ |
Instrumental |
नयन्त्या
nayantyā |
नयन्तीभ्याम्
nayantībhyām |
नयन्तीभिः
nayantībhiḥ |
Dativo |
नयन्त्यै
nayantyai |
नयन्तीभ्याम्
nayantībhyām |
नयन्तीभ्यः
nayantībhyaḥ |
Ablativo |
नयन्त्याः
nayantyāḥ |
नयन्तीभ्याम्
nayantībhyām |
नयन्तीभ्यः
nayantībhyaḥ |
Genitivo |
नयन्त्याः
nayantyāḥ |
नयन्त्योः
nayantyoḥ |
नयन्तीनाम्
nayantīnām |
Locativo |
नयन्त्याम्
nayantyām |
नयन्त्योः
nayantyoḥ |
नयन्तीषु
nayantīṣu |