Singular | Dual | Plural | |
Nominative |
नयन्ती
nayantī |
नयन्त्यौ
nayantyau |
नयन्त्यः
nayantyaḥ |
Vocative |
नयन्ति
nayanti |
नयन्त्यौ
nayantyau |
नयन्त्यः
nayantyaḥ |
Accusative |
नयन्तीम्
nayantīm |
नयन्त्यौ
nayantyau |
नयन्तीः
nayantīḥ |
Instrumental |
नयन्त्या
nayantyā |
नयन्तीभ्याम्
nayantībhyām |
नयन्तीभिः
nayantībhiḥ |
Dative |
नयन्त्यै
nayantyai |
नयन्तीभ्याम्
nayantībhyām |
नयन्तीभ्यः
nayantībhyaḥ |
Ablative |
नयन्त्याः
nayantyāḥ |
नयन्तीभ्याम्
nayantībhyām |
नयन्तीभ्यः
nayantībhyaḥ |
Genitive |
नयन्त्याः
nayantyāḥ |
नयन्त्योः
nayantyoḥ |
नयन्तीनाम्
nayantīnām |
Locative |
नयन्त्याम्
nayantyām |
नयन्त्योः
nayantyoḥ |
नयन्तीषु
nayantīṣu |