| Singular | Dual | Plural |
Nominativo |
नयनाञ्चलः
nayanāñcalaḥ
|
नयनाञ्चलौ
nayanāñcalau
|
नयनाञ्चलाः
nayanāñcalāḥ
|
Vocativo |
नयनाञ्चल
nayanāñcala
|
नयनाञ्चलौ
nayanāñcalau
|
नयनाञ्चलाः
nayanāñcalāḥ
|
Acusativo |
नयनाञ्चलम्
nayanāñcalam
|
नयनाञ्चलौ
nayanāñcalau
|
नयनाञ्चलान्
nayanāñcalān
|
Instrumental |
नयनाञ्चलेन
nayanāñcalena
|
नयनाञ्चलाभ्याम्
nayanāñcalābhyām
|
नयनाञ्चलैः
nayanāñcalaiḥ
|
Dativo |
नयनाञ्चलाय
nayanāñcalāya
|
नयनाञ्चलाभ्याम्
nayanāñcalābhyām
|
नयनाञ्चलेभ्यः
nayanāñcalebhyaḥ
|
Ablativo |
नयनाञ्चलात्
nayanāñcalāt
|
नयनाञ्चलाभ्याम्
nayanāñcalābhyām
|
नयनाञ्चलेभ्यः
nayanāñcalebhyaḥ
|
Genitivo |
नयनाञ्चलस्य
nayanāñcalasya
|
नयनाञ्चलयोः
nayanāñcalayoḥ
|
नयनाञ्चलानाम्
nayanāñcalānām
|
Locativo |
नयनाञ्चले
nayanāñcale
|
नयनाञ्चलयोः
nayanāñcalayoḥ
|
नयनाञ्चलेषु
nayanāñcaleṣu
|