| Singular | Dual | Plural |
Nominativo |
नरकपालम्
narakapālam
|
नरकपाले
narakapāle
|
नरकपालानि
narakapālāni
|
Vocativo |
नरकपाल
narakapāla
|
नरकपाले
narakapāle
|
नरकपालानि
narakapālāni
|
Acusativo |
नरकपालम्
narakapālam
|
नरकपाले
narakapāle
|
नरकपालानि
narakapālāni
|
Instrumental |
नरकपालेन
narakapālena
|
नरकपालाभ्याम्
narakapālābhyām
|
नरकपालैः
narakapālaiḥ
|
Dativo |
नरकपालाय
narakapālāya
|
नरकपालाभ्याम्
narakapālābhyām
|
नरकपालेभ्यः
narakapālebhyaḥ
|
Ablativo |
नरकपालात्
narakapālāt
|
नरकपालाभ्याम्
narakapālābhyām
|
नरकपालेभ्यः
narakapālebhyaḥ
|
Genitivo |
नरकपालस्य
narakapālasya
|
नरकपालयोः
narakapālayoḥ
|
नरकपालानाम्
narakapālānām
|
Locativo |
नरकपाले
narakapāle
|
नरकपालयोः
narakapālayoḥ
|
नरकपालेषु
narakapāleṣu
|