| Singular | Dual | Plural |
Nominativo |
नरचन्द्रः
naracandraḥ
|
नरचन्द्रौ
naracandrau
|
नरचन्द्राः
naracandrāḥ
|
Vocativo |
नरचन्द्र
naracandra
|
नरचन्द्रौ
naracandrau
|
नरचन्द्राः
naracandrāḥ
|
Acusativo |
नरचन्द्रम्
naracandram
|
नरचन्द्रौ
naracandrau
|
नरचन्द्रान्
naracandrān
|
Instrumental |
नरचन्द्रेण
naracandreṇa
|
नरचन्द्राभ्याम्
naracandrābhyām
|
नरचन्द्रैः
naracandraiḥ
|
Dativo |
नरचन्द्राय
naracandrāya
|
नरचन्द्राभ्याम्
naracandrābhyām
|
नरचन्द्रेभ्यः
naracandrebhyaḥ
|
Ablativo |
नरचन्द्रात्
naracandrāt
|
नरचन्द्राभ्याम्
naracandrābhyām
|
नरचन्द्रेभ्यः
naracandrebhyaḥ
|
Genitivo |
नरचन्द्रस्य
naracandrasya
|
नरचन्द्रयोः
naracandrayoḥ
|
नरचन्द्राणाम्
naracandrāṇām
|
Locativo |
नरचन्द्रे
naracandre
|
नरचन्द्रयोः
naracandrayoḥ
|
नरचन्द्रेषु
naracandreṣu
|