| Singular | Dual | Plural |
Nominativo |
नरनगरम्
naranagaram
|
नरनगरे
naranagare
|
नरनगराणि
naranagarāṇi
|
Vocativo |
नरनगर
naranagara
|
नरनगरे
naranagare
|
नरनगराणि
naranagarāṇi
|
Acusativo |
नरनगरम्
naranagaram
|
नरनगरे
naranagare
|
नरनगराणि
naranagarāṇi
|
Instrumental |
नरनगरेण
naranagareṇa
|
नरनगराभ्याम्
naranagarābhyām
|
नरनगरैः
naranagaraiḥ
|
Dativo |
नरनगराय
naranagarāya
|
नरनगराभ्याम्
naranagarābhyām
|
नरनगरेभ्यः
naranagarebhyaḥ
|
Ablativo |
नरनगरात्
naranagarāt
|
नरनगराभ्याम्
naranagarābhyām
|
नरनगरेभ्यः
naranagarebhyaḥ
|
Genitivo |
नरनगरस्य
naranagarasya
|
नरनगरयोः
naranagarayoḥ
|
नरनगराणाम्
naranagarāṇām
|
Locativo |
नरनगरे
naranagare
|
नरनगरयोः
naranagarayoḥ
|
नरनगरेषु
naranagareṣu
|