Singular | Dual | Plural | |
Nominativo |
नरभुक्
narabhuk |
नरभुजी
narabhujī |
नरभुञ्जि
narabhuñji |
Vocativo |
नरभुक्
narabhuk |
नरभुजी
narabhujī |
नरभुञ्जि
narabhuñji |
Acusativo |
नरभुक्
narabhuk |
नरभुजी
narabhujī |
नरभुञ्जि
narabhuñji |
Instrumental |
नरभुजा
narabhujā |
नरभुग्भ्याम्
narabhugbhyām |
नरभुग्भिः
narabhugbhiḥ |
Dativo |
नरभुजे
narabhuje |
नरभुग्भ्याम्
narabhugbhyām |
नरभुग्भ्यः
narabhugbhyaḥ |
Ablativo |
नरभुजः
narabhujaḥ |
नरभुग्भ्याम्
narabhugbhyām |
नरभुग्भ्यः
narabhugbhyaḥ |
Genitivo |
नरभुजः
narabhujaḥ |
नरभुजोः
narabhujoḥ |
नरभुजाम्
narabhujām |
Locativo |
नरभुजि
narabhuji |
नरभुजोः
narabhujoḥ |
नरभुक्षु
narabhukṣu |