| Singular | Dual | Plural |
Nominativo |
नरयन्त्रम्
narayantram
|
नरयन्त्रे
narayantre
|
नरयन्त्राणि
narayantrāṇi
|
Vocativo |
नरयन्त्र
narayantra
|
नरयन्त्रे
narayantre
|
नरयन्त्राणि
narayantrāṇi
|
Acusativo |
नरयन्त्रम्
narayantram
|
नरयन्त्रे
narayantre
|
नरयन्त्राणि
narayantrāṇi
|
Instrumental |
नरयन्त्रेण
narayantreṇa
|
नरयन्त्राभ्याम्
narayantrābhyām
|
नरयन्त्रैः
narayantraiḥ
|
Dativo |
नरयन्त्राय
narayantrāya
|
नरयन्त्राभ्याम्
narayantrābhyām
|
नरयन्त्रेभ्यः
narayantrebhyaḥ
|
Ablativo |
नरयन्त्रात्
narayantrāt
|
नरयन्त्राभ्याम्
narayantrābhyām
|
नरयन्त्रेभ्यः
narayantrebhyaḥ
|
Genitivo |
नरयन्त्रस्य
narayantrasya
|
नरयन्त्रयोः
narayantrayoḥ
|
नरयन्त्राणाम्
narayantrāṇām
|
Locativo |
नरयन्त्रे
narayantre
|
नरयन्त्रयोः
narayantrayoḥ
|
नरयन्त्रेषु
narayantreṣu
|