| Singular | Dual | Plural |
Nominativo |
नरवाहिणी
naravāhiṇī
|
नरवाहिण्यौ
naravāhiṇyau
|
नरवाहिण्यः
naravāhiṇyaḥ
|
Vocativo |
नरवाहिणि
naravāhiṇi
|
नरवाहिण्यौ
naravāhiṇyau
|
नरवाहिण्यः
naravāhiṇyaḥ
|
Acusativo |
नरवाहिणीम्
naravāhiṇīm
|
नरवाहिण्यौ
naravāhiṇyau
|
नरवाहिणीः
naravāhiṇīḥ
|
Instrumental |
नरवाहिण्या
naravāhiṇyā
|
नरवाहिणीभ्याम्
naravāhiṇībhyām
|
नरवाहिणीभिः
naravāhiṇībhiḥ
|
Dativo |
नरवाहिण्यै
naravāhiṇyai
|
नरवाहिणीभ्याम्
naravāhiṇībhyām
|
नरवाहिणीभ्यः
naravāhiṇībhyaḥ
|
Ablativo |
नरवाहिण्याः
naravāhiṇyāḥ
|
नरवाहिणीभ्याम्
naravāhiṇībhyām
|
नरवाहिणीभ्यः
naravāhiṇībhyaḥ
|
Genitivo |
नरवाहिण्याः
naravāhiṇyāḥ
|
नरवाहिण्योः
naravāhiṇyoḥ
|
नरवाहिणीनाम्
naravāhiṇīnām
|
Locativo |
नरवाहिण्याम्
naravāhiṇyām
|
नरवाहिण्योः
naravāhiṇyoḥ
|
नरवाहिणीषु
naravāhiṇīṣu
|