Sanskrit tools

Sanskrit declension


Declension of नरवाहिणी naravāhiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नरवाहिणी naravāhiṇī
नरवाहिण्यौ naravāhiṇyau
नरवाहिण्यः naravāhiṇyaḥ
Vocative नरवाहिणि naravāhiṇi
नरवाहिण्यौ naravāhiṇyau
नरवाहिण्यः naravāhiṇyaḥ
Accusative नरवाहिणीम् naravāhiṇīm
नरवाहिण्यौ naravāhiṇyau
नरवाहिणीः naravāhiṇīḥ
Instrumental नरवाहिण्या naravāhiṇyā
नरवाहिणीभ्याम् naravāhiṇībhyām
नरवाहिणीभिः naravāhiṇībhiḥ
Dative नरवाहिण्यै naravāhiṇyai
नरवाहिणीभ्याम् naravāhiṇībhyām
नरवाहिणीभ्यः naravāhiṇībhyaḥ
Ablative नरवाहिण्याः naravāhiṇyāḥ
नरवाहिणीभ्याम् naravāhiṇībhyām
नरवाहिणीभ्यः naravāhiṇībhyaḥ
Genitive नरवाहिण्याः naravāhiṇyāḥ
नरवाहिण्योः naravāhiṇyoḥ
नरवाहिणीनाम् naravāhiṇīnām
Locative नरवाहिण्याम् naravāhiṇyām
नरवाहिण्योः naravāhiṇyoḥ
नरवाहिणीषु naravāhiṇīṣu