| Singular | Dual | Plural |
Nominativo |
नरसराजीयम्
narasarājīyam
|
नरसराजीये
narasarājīye
|
नरसराजीयानि
narasarājīyāni
|
Vocativo |
नरसराजीय
narasarājīya
|
नरसराजीये
narasarājīye
|
नरसराजीयानि
narasarājīyāni
|
Acusativo |
नरसराजीयम्
narasarājīyam
|
नरसराजीये
narasarājīye
|
नरसराजीयानि
narasarājīyāni
|
Instrumental |
नरसराजीयेन
narasarājīyena
|
नरसराजीयाभ्याम्
narasarājīyābhyām
|
नरसराजीयैः
narasarājīyaiḥ
|
Dativo |
नरसराजीयाय
narasarājīyāya
|
नरसराजीयाभ्याम्
narasarājīyābhyām
|
नरसराजीयेभ्यः
narasarājīyebhyaḥ
|
Ablativo |
नरसराजीयात्
narasarājīyāt
|
नरसराजीयाभ्याम्
narasarājīyābhyām
|
नरसराजीयेभ्यः
narasarājīyebhyaḥ
|
Genitivo |
नरसराजीयस्य
narasarājīyasya
|
नरसराजीययोः
narasarājīyayoḥ
|
नरसराजीयानाम्
narasarājīyānām
|
Locativo |
नरसराजीये
narasarājīye
|
नरसराजीययोः
narasarājīyayoḥ
|
नरसराजीयेषु
narasarājīyeṣu
|