| Singular | Dual | Plural |
Nominativo |
नरसिंहभट्टीयम्
narasiṁhabhaṭṭīyam
|
नरसिंहभट्टीये
narasiṁhabhaṭṭīye
|
नरसिंहभट्टीयानि
narasiṁhabhaṭṭīyāni
|
Vocativo |
नरसिंहभट्टीय
narasiṁhabhaṭṭīya
|
नरसिंहभट्टीये
narasiṁhabhaṭṭīye
|
नरसिंहभट्टीयानि
narasiṁhabhaṭṭīyāni
|
Acusativo |
नरसिंहभट्टीयम्
narasiṁhabhaṭṭīyam
|
नरसिंहभट्टीये
narasiṁhabhaṭṭīye
|
नरसिंहभट्टीयानि
narasiṁhabhaṭṭīyāni
|
Instrumental |
नरसिंहभट्टीयेन
narasiṁhabhaṭṭīyena
|
नरसिंहभट्टीयाभ्याम्
narasiṁhabhaṭṭīyābhyām
|
नरसिंहभट्टीयैः
narasiṁhabhaṭṭīyaiḥ
|
Dativo |
नरसिंहभट्टीयाय
narasiṁhabhaṭṭīyāya
|
नरसिंहभट्टीयाभ्याम्
narasiṁhabhaṭṭīyābhyām
|
नरसिंहभट्टीयेभ्यः
narasiṁhabhaṭṭīyebhyaḥ
|
Ablativo |
नरसिंहभट्टीयात्
narasiṁhabhaṭṭīyāt
|
नरसिंहभट्टीयाभ्याम्
narasiṁhabhaṭṭīyābhyām
|
नरसिंहभट्टीयेभ्यः
narasiṁhabhaṭṭīyebhyaḥ
|
Genitivo |
नरसिंहभट्टीयस्य
narasiṁhabhaṭṭīyasya
|
नरसिंहभट्टीययोः
narasiṁhabhaṭṭīyayoḥ
|
नरसिंहभट्टीयानाम्
narasiṁhabhaṭṭīyānām
|
Locativo |
नरसिंहभट्टीये
narasiṁhabhaṭṭīye
|
नरसिंहभट्टीययोः
narasiṁhabhaṭṭīyayoḥ
|
नरसिंहभट्टीयेषु
narasiṁhabhaṭṭīyeṣu
|