| Singular | Dual | Plural |
Nominativo |
नरसिंहराजीयम्
narasiṁharājīyam
|
नरसिंहराजीये
narasiṁharājīye
|
नरसिंहराजीयानि
narasiṁharājīyāni
|
Vocativo |
नरसिंहराजीय
narasiṁharājīya
|
नरसिंहराजीये
narasiṁharājīye
|
नरसिंहराजीयानि
narasiṁharājīyāni
|
Acusativo |
नरसिंहराजीयम्
narasiṁharājīyam
|
नरसिंहराजीये
narasiṁharājīye
|
नरसिंहराजीयानि
narasiṁharājīyāni
|
Instrumental |
नरसिंहराजीयेन
narasiṁharājīyena
|
नरसिंहराजीयाभ्याम्
narasiṁharājīyābhyām
|
नरसिंहराजीयैः
narasiṁharājīyaiḥ
|
Dativo |
नरसिंहराजीयाय
narasiṁharājīyāya
|
नरसिंहराजीयाभ्याम्
narasiṁharājīyābhyām
|
नरसिंहराजीयेभ्यः
narasiṁharājīyebhyaḥ
|
Ablativo |
नरसिंहराजीयात्
narasiṁharājīyāt
|
नरसिंहराजीयाभ्याम्
narasiṁharājīyābhyām
|
नरसिंहराजीयेभ्यः
narasiṁharājīyebhyaḥ
|
Genitivo |
नरसिंहराजीयस्य
narasiṁharājīyasya
|
नरसिंहराजीययोः
narasiṁharājīyayoḥ
|
नरसिंहराजीयानाम्
narasiṁharājīyānām
|
Locativo |
नरसिंहराजीये
narasiṁharājīye
|
नरसिंहराजीययोः
narasiṁharājīyayoḥ
|
नरसिंहराजीयेषु
narasiṁharājīyeṣu
|