| Singular | Dual | Plural |
Nominativo |
नरहरिदेवः
naraharidevaḥ
|
नरहरिदेवौ
naraharidevau
|
नरहरिदेवाः
naraharidevāḥ
|
Vocativo |
नरहरिदेव
naraharideva
|
नरहरिदेवौ
naraharidevau
|
नरहरिदेवाः
naraharidevāḥ
|
Acusativo |
नरहरिदेवम्
naraharidevam
|
नरहरिदेवौ
naraharidevau
|
नरहरिदेवान्
naraharidevān
|
Instrumental |
नरहरिदेवेन
naraharidevena
|
नरहरिदेवाभ्याम्
naraharidevābhyām
|
नरहरिदेवैः
naraharidevaiḥ
|
Dativo |
नरहरिदेवाय
naraharidevāya
|
नरहरिदेवाभ्याम्
naraharidevābhyām
|
नरहरिदेवेभ्यः
naraharidevebhyaḥ
|
Ablativo |
नरहरिदेवात्
naraharidevāt
|
नरहरिदेवाभ्याम्
naraharidevābhyām
|
नरहरिदेवेभ्यः
naraharidevebhyaḥ
|
Genitivo |
नरहरिदेवस्य
naraharidevasya
|
नरहरिदेवयोः
naraharidevayoḥ
|
नरहरिदेवानाम्
naraharidevānām
|
Locativo |
नरहरिदेवे
naraharideve
|
नरहरिदेवयोः
naraharidevayoḥ
|
नरहरिदेवेषु
naraharideveṣu
|