Singular | Dual | Plural | |
Nominativo |
नर्यः
naryaḥ |
नर्यौ
naryau |
नर्याः
naryāḥ |
Vocativo |
नर्य
narya |
नर्यौ
naryau |
नर्याः
naryāḥ |
Acusativo |
नर्यम्
naryam |
नर्यौ
naryau |
नर्यान्
naryān |
Instrumental |
नर्येण
naryeṇa |
नर्याभ्याम्
naryābhyām |
नर्यैः
naryaiḥ |
Dativo |
नर्याय
naryāya |
नर्याभ्याम्
naryābhyām |
नर्येभ्यः
naryebhyaḥ |
Ablativo |
नर्यात्
naryāt |
नर्याभ्याम्
naryābhyām |
नर्येभ्यः
naryebhyaḥ |
Genitivo |
नर्यस्य
naryasya |
नर्ययोः
naryayoḥ |
नर्याणाम्
naryāṇām |
Locativo |
नर्ये
narye |
नर्ययोः
naryayoḥ |
नर्येषु
naryeṣu |