| Singular | Dual | Plural |
Nominativo |
नरककुण्डम्
narakakuṇḍam
|
नरककुण्डे
narakakuṇḍe
|
नरककुण्डानि
narakakuṇḍāni
|
Vocativo |
नरककुण्ड
narakakuṇḍa
|
नरककुण्डे
narakakuṇḍe
|
नरककुण्डानि
narakakuṇḍāni
|
Acusativo |
नरककुण्डम्
narakakuṇḍam
|
नरककुण्डे
narakakuṇḍe
|
नरककुण्डानि
narakakuṇḍāni
|
Instrumental |
नरककुण्डेन
narakakuṇḍena
|
नरककुण्डाभ्याम्
narakakuṇḍābhyām
|
नरककुण्डैः
narakakuṇḍaiḥ
|
Dativo |
नरककुण्डाय
narakakuṇḍāya
|
नरककुण्डाभ्याम्
narakakuṇḍābhyām
|
नरककुण्डेभ्यः
narakakuṇḍebhyaḥ
|
Ablativo |
नरककुण्डात्
narakakuṇḍāt
|
नरककुण्डाभ्याम्
narakakuṇḍābhyām
|
नरककुण्डेभ्यः
narakakuṇḍebhyaḥ
|
Genitivo |
नरककुण्डस्य
narakakuṇḍasya
|
नरककुण्डयोः
narakakuṇḍayoḥ
|
नरककुण्डानाम्
narakakuṇḍānām
|
Locativo |
नरककुण्डे
narakakuṇḍe
|
नरककुण्डयोः
narakakuṇḍayoḥ
|
नरककुण्डेषु
narakakuṇḍeṣu
|