| Singular | Dual | Plural |
Nominativo |
नरकवासः
narakavāsaḥ
|
नरकवासौ
narakavāsau
|
नरकवासाः
narakavāsāḥ
|
Vocativo |
नरकवास
narakavāsa
|
नरकवासौ
narakavāsau
|
नरकवासाः
narakavāsāḥ
|
Acusativo |
नरकवासम्
narakavāsam
|
नरकवासौ
narakavāsau
|
नरकवासान्
narakavāsān
|
Instrumental |
नरकवासेन
narakavāsena
|
नरकवासाभ्याम्
narakavāsābhyām
|
नरकवासैः
narakavāsaiḥ
|
Dativo |
नरकवासाय
narakavāsāya
|
नरकवासाभ्याम्
narakavāsābhyām
|
नरकवासेभ्यः
narakavāsebhyaḥ
|
Ablativo |
नरकवासात्
narakavāsāt
|
नरकवासाभ्याम्
narakavāsābhyām
|
नरकवासेभ्यः
narakavāsebhyaḥ
|
Genitivo |
नरकवासस्य
narakavāsasya
|
नरकवासयोः
narakavāsayoḥ
|
नरकवासानाम्
narakavāsānām
|
Locativo |
नरकवासे
narakavāse
|
नरकवासयोः
narakavāsayoḥ
|
नरकवासेषु
narakavāseṣu
|