| Singular | Dual | Plural |
Nominativo |
नर्तनशाला
nartanaśālā
|
नर्तनशाले
nartanaśāle
|
नर्तनशालाः
nartanaśālāḥ
|
Vocativo |
नर्तनशाले
nartanaśāle
|
नर्तनशाले
nartanaśāle
|
नर्तनशालाः
nartanaśālāḥ
|
Acusativo |
नर्तनशालाम्
nartanaśālām
|
नर्तनशाले
nartanaśāle
|
नर्तनशालाः
nartanaśālāḥ
|
Instrumental |
नर्तनशालया
nartanaśālayā
|
नर्तनशालाभ्याम्
nartanaśālābhyām
|
नर्तनशालाभिः
nartanaśālābhiḥ
|
Dativo |
नर्तनशालायै
nartanaśālāyai
|
नर्तनशालाभ्याम्
nartanaśālābhyām
|
नर्तनशालाभ्यः
nartanaśālābhyaḥ
|
Ablativo |
नर्तनशालायाः
nartanaśālāyāḥ
|
नर्तनशालाभ्याम्
nartanaśālābhyām
|
नर्तनशालाभ्यः
nartanaśālābhyaḥ
|
Genitivo |
नर्तनशालायाः
nartanaśālāyāḥ
|
नर्तनशालयोः
nartanaśālayoḥ
|
नर्तनशालानाम्
nartanaśālānām
|
Locativo |
नर्तनशालायाम्
nartanaśālāyām
|
नर्तनशालयोः
nartanaśālayoḥ
|
नर्तनशालासु
nartanaśālāsu
|