| Singular | Dual | Plural |
Nominativo |
नवयौवणम्
navayauvaṇam
|
नवयौवणे
navayauvaṇe
|
नवयौवणानि
navayauvaṇāni
|
Vocativo |
नवयौवण
navayauvaṇa
|
नवयौवणे
navayauvaṇe
|
नवयौवणानि
navayauvaṇāni
|
Acusativo |
नवयौवणम्
navayauvaṇam
|
नवयौवणे
navayauvaṇe
|
नवयौवणानि
navayauvaṇāni
|
Instrumental |
नवयौवणेन
navayauvaṇena
|
नवयौवणाभ्याम्
navayauvaṇābhyām
|
नवयौवणैः
navayauvaṇaiḥ
|
Dativo |
नवयौवणाय
navayauvaṇāya
|
नवयौवणाभ्याम्
navayauvaṇābhyām
|
नवयौवणेभ्यः
navayauvaṇebhyaḥ
|
Ablativo |
नवयौवणात्
navayauvaṇāt
|
नवयौवणाभ्याम्
navayauvaṇābhyām
|
नवयौवणेभ्यः
navayauvaṇebhyaḥ
|
Genitivo |
नवयौवणस्य
navayauvaṇasya
|
नवयौवणयोः
navayauvaṇayoḥ
|
नवयौवणानाम्
navayauvaṇānām
|
Locativo |
नवयौवणे
navayauvaṇe
|
नवयौवणयोः
navayauvaṇayoḥ
|
नवयौवणेषु
navayauvaṇeṣu
|