| Singular | Dual | Plural |
Nominativo |
नवरक्तकम्
navaraktakam
|
नवरक्तके
navaraktake
|
नवरक्तकानि
navaraktakāni
|
Vocativo |
नवरक्तक
navaraktaka
|
नवरक्तके
navaraktake
|
नवरक्तकानि
navaraktakāni
|
Acusativo |
नवरक्तकम्
navaraktakam
|
नवरक्तके
navaraktake
|
नवरक्तकानि
navaraktakāni
|
Instrumental |
नवरक्तकेन
navaraktakena
|
नवरक्तकाभ्याम्
navaraktakābhyām
|
नवरक्तकैः
navaraktakaiḥ
|
Dativo |
नवरक्तकाय
navaraktakāya
|
नवरक्तकाभ्याम्
navaraktakābhyām
|
नवरक्तकेभ्यः
navaraktakebhyaḥ
|
Ablativo |
नवरक्तकात्
navaraktakāt
|
नवरक्तकाभ्याम्
navaraktakābhyām
|
नवरक्तकेभ्यः
navaraktakebhyaḥ
|
Genitivo |
नवरक्तकस्य
navaraktakasya
|
नवरक्तकयोः
navaraktakayoḥ
|
नवरक्तकानाम्
navaraktakānām
|
Locativo |
नवरक्तके
navaraktake
|
नवरक्तकयोः
navaraktakayoḥ
|
नवरक्तकेषु
navaraktakeṣu
|