Singular | Dual | Plural | |
Nominativo |
नववधूः
navavadhūḥ |
नववध्वौ
navavadhvau |
नववध्वः
navavadhvaḥ |
Vocativo |
नववधु
navavadhu |
नववध्वौ
navavadhvau |
नववध्वः
navavadhvaḥ |
Acusativo |
नववधूम्
navavadhūm |
नववध्वौ
navavadhvau |
नववधूः
navavadhūḥ |
Instrumental |
नववध्वा
navavadhvā |
नववधूभ्याम्
navavadhūbhyām |
नववधूभिः
navavadhūbhiḥ |
Dativo |
नववध्वै
navavadhvai |
नववधूभ्याम्
navavadhūbhyām |
नववधूभ्यः
navavadhūbhyaḥ |
Ablativo |
नववध्वाः
navavadhvāḥ |
नववधूभ्याम्
navavadhūbhyām |
नववधूभ्यः
navavadhūbhyaḥ |
Genitivo |
नववध्वाः
navavadhvāḥ |
नववध्वोः
navavadhvoḥ |
नववधूनाम्
navavadhūnām |
Locativo |
नववध्वाम्
navavadhvām |
नववध्वोः
navavadhvoḥ |
नववधुषु
navavadhuṣu |