Herramientas de sánscrito

Declinación del sánscrito


Declinación de नववधू navavadhū, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo नववधूः navavadhūḥ
नववध्वौ navavadhvau
नववध्वः navavadhvaḥ
Vocativo नववधु navavadhu
नववध्वौ navavadhvau
नववध्वः navavadhvaḥ
Acusativo नववधूम् navavadhūm
नववध्वौ navavadhvau
नववधूः navavadhūḥ
Instrumental नववध्वा navavadhvā
नववधूभ्याम् navavadhūbhyām
नववधूभिः navavadhūbhiḥ
Dativo नववध्वै navavadhvai
नववधूभ्याम् navavadhūbhyām
नववधूभ्यः navavadhūbhyaḥ
Ablativo नववध्वाः navavadhvāḥ
नववधूभ्याम् navavadhūbhyām
नववधूभ्यः navavadhūbhyaḥ
Genitivo नववध्वाः navavadhvāḥ
नववध्वोः navavadhvoḥ
नववधूनाम् navavadhūnām
Locativo नववध्वाम् navavadhvām
नववध्वोः navavadhvoḥ
नववधुषु navavadhuṣu