Sanskrit tools

Sanskrit declension


Declension of नववधू navavadhū, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नववधूः navavadhūḥ
नववध्वौ navavadhvau
नववध्वः navavadhvaḥ
Vocative नववधु navavadhu
नववध्वौ navavadhvau
नववध्वः navavadhvaḥ
Accusative नववधूम् navavadhūm
नववध्वौ navavadhvau
नववधूः navavadhūḥ
Instrumental नववध्वा navavadhvā
नववधूभ्याम् navavadhūbhyām
नववधूभिः navavadhūbhiḥ
Dative नववध्वै navavadhvai
नववधूभ्याम् navavadhūbhyām
नववधूभ्यः navavadhūbhyaḥ
Ablative नववध्वाः navavadhvāḥ
नववधूभ्याम् navavadhūbhyām
नववधूभ्यः navavadhūbhyaḥ
Genitive नववध्वाः navavadhvāḥ
नववध्वोः navavadhvoḥ
नववधूनाम् navavadhūnām
Locative नववध्वाम् navavadhvām
नववध्वोः navavadhvoḥ
नववधुषु navavadhuṣu