| Singular | Dual | Plural |
Nominativo |
नववरिका
navavarikā
|
नववरिके
navavarike
|
नववरिकाः
navavarikāḥ
|
Vocativo |
नववरिके
navavarike
|
नववरिके
navavarike
|
नववरिकाः
navavarikāḥ
|
Acusativo |
नववरिकाम्
navavarikām
|
नववरिके
navavarike
|
नववरिकाः
navavarikāḥ
|
Instrumental |
नववरिकया
navavarikayā
|
नववरिकाभ्याम्
navavarikābhyām
|
नववरिकाभिः
navavarikābhiḥ
|
Dativo |
नववरिकायै
navavarikāyai
|
नववरिकाभ्याम्
navavarikābhyām
|
नववरिकाभ्यः
navavarikābhyaḥ
|
Ablativo |
नववरिकायाः
navavarikāyāḥ
|
नववरिकाभ्याम्
navavarikābhyām
|
नववरिकाभ्यः
navavarikābhyaḥ
|
Genitivo |
नववरिकायाः
navavarikāyāḥ
|
नववरिकयोः
navavarikayoḥ
|
नववरिकाणाम्
navavarikāṇām
|
Locativo |
नववरिकायाम्
navavarikāyām
|
नववरिकयोः
navavarikayoḥ
|
नववरिकासु
navavarikāsu
|