| Singular | Dual | Plural |
Nominativo |
नववस्त्रम्
navavastram
|
नववस्त्रे
navavastre
|
नववस्त्राणि
navavastrāṇi
|
Vocativo |
नववस्त्र
navavastra
|
नववस्त्रे
navavastre
|
नववस्त्राणि
navavastrāṇi
|
Acusativo |
नववस्त्रम्
navavastram
|
नववस्त्रे
navavastre
|
नववस्त्राणि
navavastrāṇi
|
Instrumental |
नववस्त्रेण
navavastreṇa
|
नववस्त्राभ्याम्
navavastrābhyām
|
नववस्त्रैः
navavastraiḥ
|
Dativo |
नववस्त्राय
navavastrāya
|
नववस्त्राभ्याम्
navavastrābhyām
|
नववस्त्रेभ्यः
navavastrebhyaḥ
|
Ablativo |
नववस्त्रात्
navavastrāt
|
नववस्त्राभ्याम्
navavastrābhyām
|
नववस्त्रेभ्यः
navavastrebhyaḥ
|
Genitivo |
नववस्त्रस्य
navavastrasya
|
नववस्त्रयोः
navavastrayoḥ
|
नववस्त्राणाम्
navavastrāṇām
|
Locativo |
नववस्त्रे
navavastre
|
नववस्त्रयोः
navavastrayoḥ
|
नववस्त्रेषु
navavastreṣu
|