| Singular | Dual | Plural |
Nominativo |
नवान्नहौत्रम्
navānnahautram
|
नवान्नहौत्रे
navānnahautre
|
नवान्नहौत्राणि
navānnahautrāṇi
|
Vocativo |
नवान्नहौत्र
navānnahautra
|
नवान्नहौत्रे
navānnahautre
|
नवान्नहौत्राणि
navānnahautrāṇi
|
Acusativo |
नवान्नहौत्रम्
navānnahautram
|
नवान्नहौत्रे
navānnahautre
|
नवान्नहौत्राणि
navānnahautrāṇi
|
Instrumental |
नवान्नहौत्रेण
navānnahautreṇa
|
नवान्नहौत्राभ्याम्
navānnahautrābhyām
|
नवान्नहौत्रैः
navānnahautraiḥ
|
Dativo |
नवान्नहौत्राय
navānnahautrāya
|
नवान्नहौत्राभ्याम्
navānnahautrābhyām
|
नवान्नहौत्रेभ्यः
navānnahautrebhyaḥ
|
Ablativo |
नवान्नहौत्रात्
navānnahautrāt
|
नवान्नहौत्राभ्याम्
navānnahautrābhyām
|
नवान्नहौत्रेभ्यः
navānnahautrebhyaḥ
|
Genitivo |
नवान्नहौत्रस्य
navānnahautrasya
|
नवान्नहौत्रयोः
navānnahautrayoḥ
|
नवान्नहौत्राणाम्
navānnahautrāṇām
|
Locativo |
नवान्नहौत्रे
navānnahautre
|
नवान्नहौत्रयोः
navānnahautrayoḥ
|
नवान्नहौत्रेषु
navānnahautreṣu
|