Singular | Dual | Plural | |
Nominativo |
नवेतरम्
navetaram |
नवेतरे
navetare |
नवेतराणि
navetarāṇi |
Vocativo |
नवेतर
navetara |
नवेतरे
navetare |
नवेतराणि
navetarāṇi |
Acusativo |
नवेतरम्
navetaram |
नवेतरे
navetare |
नवेतराणि
navetarāṇi |
Instrumental |
नवेतरेण
navetareṇa |
नवेतराभ्याम्
navetarābhyām |
नवेतरैः
navetaraiḥ |
Dativo |
नवेतराय
navetarāya |
नवेतराभ्याम्
navetarābhyām |
नवेतरेभ्यः
navetarebhyaḥ |
Ablativo |
नवेतरात्
navetarāt |
नवेतराभ्याम्
navetarābhyām |
नवेतरेभ्यः
navetarebhyaḥ |
Genitivo |
नवेतरस्य
navetarasya |
नवेतरयोः
navetarayoḥ |
नवेतराणाम्
navetarāṇām |
Locativo |
नवेतरे
navetare |
नवेतरयोः
navetarayoḥ |
नवेतरेषु
navetareṣu |