| Singular | Dual | Plural |
Nominativo |
नवीनचन्द्रः
navīnacandraḥ
|
नवीनचन्द्रौ
navīnacandrau
|
नवीनचन्द्राः
navīnacandrāḥ
|
Vocativo |
नवीनचन्द्र
navīnacandra
|
नवीनचन्द्रौ
navīnacandrau
|
नवीनचन्द्राः
navīnacandrāḥ
|
Acusativo |
नवीनचन्द्रम्
navīnacandram
|
नवीनचन्द्रौ
navīnacandrau
|
नवीनचन्द्रान्
navīnacandrān
|
Instrumental |
नवीनचन्द्रेण
navīnacandreṇa
|
नवीनचन्द्राभ्याम्
navīnacandrābhyām
|
नवीनचन्द्रैः
navīnacandraiḥ
|
Dativo |
नवीनचन्द्राय
navīnacandrāya
|
नवीनचन्द्राभ्याम्
navīnacandrābhyām
|
नवीनचन्द्रेभ्यः
navīnacandrebhyaḥ
|
Ablativo |
नवीनचन्द्रात्
navīnacandrāt
|
नवीनचन्द्राभ्याम्
navīnacandrābhyām
|
नवीनचन्द्रेभ्यः
navīnacandrebhyaḥ
|
Genitivo |
नवीनचन्द्रस्य
navīnacandrasya
|
नवीनचन्द्रयोः
navīnacandrayoḥ
|
नवीनचन्द्राणाम्
navīnacandrāṇām
|
Locativo |
नवीनचन्द्रे
navīnacandre
|
नवीनचन्द्रयोः
navīnacandrayoḥ
|
नवीनचन्द्रेषु
navīnacandreṣu
|