Singular | Dual | Plural | |
Nominativo |
नवीयसी
navīyasī |
नवीयस्यौ
navīyasyau |
नवीयस्यः
navīyasyaḥ |
Vocativo |
नवीयसि
navīyasi |
नवीयस्यौ
navīyasyau |
नवीयस्यः
navīyasyaḥ |
Acusativo |
नवीयसीम्
navīyasīm |
नवीयस्यौ
navīyasyau |
नवीयसीः
navīyasīḥ |
Instrumental |
नवीयस्या
navīyasyā |
नवीयसीभ्याम्
navīyasībhyām |
नवीयसीभिः
navīyasībhiḥ |
Dativo |
नवीयस्यै
navīyasyai |
नवीयसीभ्याम्
navīyasībhyām |
नवीयसीभ्यः
navīyasībhyaḥ |
Ablativo |
नवीयस्याः
navīyasyāḥ |
नवीयसीभ्याम्
navīyasībhyām |
नवीयसीभ्यः
navīyasībhyaḥ |
Genitivo |
नवीयस्याः
navīyasyāḥ |
नवीयस्योः
navīyasyoḥ |
नवीयसीनाम्
navīyasīnām |
Locativo |
नवीयस्याम्
navīyasyām |
नवीयस्योः
navīyasyoḥ |
नवीयसीषु
navīyasīṣu |