Sanskrit tools

Sanskrit declension


Declension of नवीयसी navīyasī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवीयसी navīyasī
नवीयस्यौ navīyasyau
नवीयस्यः navīyasyaḥ
Vocative नवीयसि navīyasi
नवीयस्यौ navīyasyau
नवीयस्यः navīyasyaḥ
Accusative नवीयसीम् navīyasīm
नवीयस्यौ navīyasyau
नवीयसीः navīyasīḥ
Instrumental नवीयस्या navīyasyā
नवीयसीभ्याम् navīyasībhyām
नवीयसीभिः navīyasībhiḥ
Dative नवीयस्यै navīyasyai
नवीयसीभ्याम् navīyasībhyām
नवीयसीभ्यः navīyasībhyaḥ
Ablative नवीयस्याः navīyasyāḥ
नवीयसीभ्याम् navīyasībhyām
नवीयसीभ्यः navīyasībhyaḥ
Genitive नवीयस्याः navīyasyāḥ
नवीयस्योः navīyasyoḥ
नवीयसीनाम् navīyasīnām
Locative नवीयस्याम् navīyasyām
नवीयस्योः navīyasyoḥ
नवीयसीषु navīyasīṣu