| Singular | Dual | Plural |
Nominativo |
नवकपालम्
navakapālam
|
नवकपाले
navakapāle
|
नवकपालानि
navakapālāni
|
Vocativo |
नवकपाल
navakapāla
|
नवकपाले
navakapāle
|
नवकपालानि
navakapālāni
|
Acusativo |
नवकपालम्
navakapālam
|
नवकपाले
navakapāle
|
नवकपालानि
navakapālāni
|
Instrumental |
नवकपालेन
navakapālena
|
नवकपालाभ्याम्
navakapālābhyām
|
नवकपालैः
navakapālaiḥ
|
Dativo |
नवकपालाय
navakapālāya
|
नवकपालाभ्याम्
navakapālābhyām
|
नवकपालेभ्यः
navakapālebhyaḥ
|
Ablativo |
नवकपालात्
navakapālāt
|
नवकपालाभ्याम्
navakapālābhyām
|
नवकपालेभ्यः
navakapālebhyaḥ
|
Genitivo |
नवकपालस्य
navakapālasya
|
नवकपालयोः
navakapālayoḥ
|
नवकपालानाम्
navakapālānām
|
Locativo |
नवकपाले
navakapāle
|
नवकपालयोः
navakapālayoḥ
|
नवकपालेषु
navakapāleṣu
|