Singular | Dual | Plural | |
Nominativo |
नवकोटिः
navakoṭiḥ |
नवकोटी
navakoṭī |
नवकोटयः
navakoṭayaḥ |
Vocativo |
नवकोटे
navakoṭe |
नवकोटी
navakoṭī |
नवकोटयः
navakoṭayaḥ |
Acusativo |
नवकोटिम्
navakoṭim |
नवकोटी
navakoṭī |
नवकोटीः
navakoṭīḥ |
Instrumental |
नवकोट्या
navakoṭyā |
नवकोटिभ्याम्
navakoṭibhyām |
नवकोटिभिः
navakoṭibhiḥ |
Dativo |
नवकोटये
navakoṭaye नवकोट्यै navakoṭyai |
नवकोटिभ्याम्
navakoṭibhyām |
नवकोटिभ्यः
navakoṭibhyaḥ |
Ablativo |
नवकोटेः
navakoṭeḥ नवकोट्याः navakoṭyāḥ |
नवकोटिभ्याम्
navakoṭibhyām |
नवकोटिभ्यः
navakoṭibhyaḥ |
Genitivo |
नवकोटेः
navakoṭeḥ नवकोट्याः navakoṭyāḥ |
नवकोट्योः
navakoṭyoḥ |
नवकोटीनाम्
navakoṭīnām |
Locativo |
नवकोटौ
navakoṭau नवकोट्याम् navakoṭyām |
नवकोट्योः
navakoṭyoḥ |
नवकोटिषु
navakoṭiṣu |