Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवखण्डयोगसहस्र navakhaṇḍayogasahasra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवखण्डयोगसहस्रम् navakhaṇḍayogasahasram
नवखण्डयोगसहस्रे navakhaṇḍayogasahasre
नवखण्डयोगसहस्राणि navakhaṇḍayogasahasrāṇi
Vocativo नवखण्डयोगसहस्र navakhaṇḍayogasahasra
नवखण्डयोगसहस्रे navakhaṇḍayogasahasre
नवखण्डयोगसहस्राणि navakhaṇḍayogasahasrāṇi
Acusativo नवखण्डयोगसहस्रम् navakhaṇḍayogasahasram
नवखण्डयोगसहस्रे navakhaṇḍayogasahasre
नवखण्डयोगसहस्राणि navakhaṇḍayogasahasrāṇi
Instrumental नवखण्डयोगसहस्रेण navakhaṇḍayogasahasreṇa
नवखण्डयोगसहस्राभ्याम् navakhaṇḍayogasahasrābhyām
नवखण्डयोगसहस्रैः navakhaṇḍayogasahasraiḥ
Dativo नवखण्डयोगसहस्राय navakhaṇḍayogasahasrāya
नवखण्डयोगसहस्राभ्याम् navakhaṇḍayogasahasrābhyām
नवखण्डयोगसहस्रेभ्यः navakhaṇḍayogasahasrebhyaḥ
Ablativo नवखण्डयोगसहस्रात् navakhaṇḍayogasahasrāt
नवखण्डयोगसहस्राभ्याम् navakhaṇḍayogasahasrābhyām
नवखण्डयोगसहस्रेभ्यः navakhaṇḍayogasahasrebhyaḥ
Genitivo नवखण्डयोगसहस्रस्य navakhaṇḍayogasahasrasya
नवखण्डयोगसहस्रयोः navakhaṇḍayogasahasrayoḥ
नवखण्डयोगसहस्राणाम् navakhaṇḍayogasahasrāṇām
Locativo नवखण्डयोगसहस्रे navakhaṇḍayogasahasre
नवखण्डयोगसहस्रयोः navakhaṇḍayogasahasrayoḥ
नवखण्डयोगसहस्रेषु navakhaṇḍayogasahasreṣu