| Singular | Dual | Plural |
Nominativo |
नवग्रहकवचः
navagrahakavacaḥ
|
नवग्रहकवचौ
navagrahakavacau
|
नवग्रहकवचाः
navagrahakavacāḥ
|
Vocativo |
नवग्रहकवच
navagrahakavaca
|
नवग्रहकवचौ
navagrahakavacau
|
नवग्रहकवचाः
navagrahakavacāḥ
|
Acusativo |
नवग्रहकवचम्
navagrahakavacam
|
नवग्रहकवचौ
navagrahakavacau
|
नवग्रहकवचान्
navagrahakavacān
|
Instrumental |
नवग्रहकवचेन
navagrahakavacena
|
नवग्रहकवचाभ्याम्
navagrahakavacābhyām
|
नवग्रहकवचैः
navagrahakavacaiḥ
|
Dativo |
नवग्रहकवचाय
navagrahakavacāya
|
नवग्रहकवचाभ्याम्
navagrahakavacābhyām
|
नवग्रहकवचेभ्यः
navagrahakavacebhyaḥ
|
Ablativo |
नवग्रहकवचात्
navagrahakavacāt
|
नवग्रहकवचाभ्याम्
navagrahakavacābhyām
|
नवग्रहकवचेभ्यः
navagrahakavacebhyaḥ
|
Genitivo |
नवग्रहकवचस्य
navagrahakavacasya
|
नवग्रहकवचयोः
navagrahakavacayoḥ
|
नवग्रहकवचानाम्
navagrahakavacānām
|
Locativo |
नवग्रहकवचे
navagrahakavace
|
नवग्रहकवचयोः
navagrahakavacayoḥ
|
नवग्रहकवचेषु
navagrahakavaceṣu
|