Singular | Dual | Plural | |
Nominativo |
नवग्रहपद्धतिः
navagrahapaddhatiḥ |
नवग्रहपद्धती
navagrahapaddhatī |
नवग्रहपद्धतयः
navagrahapaddhatayaḥ |
Vocativo |
नवग्रहपद्धते
navagrahapaddhate |
नवग्रहपद्धती
navagrahapaddhatī |
नवग्रहपद्धतयः
navagrahapaddhatayaḥ |
Acusativo |
नवग्रहपद्धतिम्
navagrahapaddhatim |
नवग्रहपद्धती
navagrahapaddhatī |
नवग्रहपद्धतीः
navagrahapaddhatīḥ |
Instrumental |
नवग्रहपद्धत्या
navagrahapaddhatyā |
नवग्रहपद्धतिभ्याम्
navagrahapaddhatibhyām |
नवग्रहपद्धतिभिः
navagrahapaddhatibhiḥ |
Dativo |
नवग्रहपद्धतये
navagrahapaddhataye नवग्रहपद्धत्यै navagrahapaddhatyai |
नवग्रहपद्धतिभ्याम्
navagrahapaddhatibhyām |
नवग्रहपद्धतिभ्यः
navagrahapaddhatibhyaḥ |
Ablativo |
नवग्रहपद्धतेः
navagrahapaddhateḥ नवग्रहपद्धत्याः navagrahapaddhatyāḥ |
नवग्रहपद्धतिभ्याम्
navagrahapaddhatibhyām |
नवग्रहपद्धतिभ्यः
navagrahapaddhatibhyaḥ |
Genitivo |
नवग्रहपद्धतेः
navagrahapaddhateḥ नवग्रहपद्धत्याः navagrahapaddhatyāḥ |
नवग्रहपद्धत्योः
navagrahapaddhatyoḥ |
नवग्रहपद्धतीनाम्
navagrahapaddhatīnām |
Locativo |
नवग्रहपद्धतौ
navagrahapaddhatau नवग्रहपद्धत्याम् navagrahapaddhatyām |
नवग्रहपद्धत्योः
navagrahapaddhatyoḥ |
नवग्रहपद्धतिषु
navagrahapaddhatiṣu |