| Singular | Dual | Plural |
Nominativo |
नवग्रहयन्त्रोद्धरणक्रमः
navagrahayantroddharaṇakramaḥ
|
नवग्रहयन्त्रोद्धरणक्रमौ
navagrahayantroddharaṇakramau
|
नवग्रहयन्त्रोद्धरणक्रमाः
navagrahayantroddharaṇakramāḥ
|
Vocativo |
नवग्रहयन्त्रोद्धरणक्रम
navagrahayantroddharaṇakrama
|
नवग्रहयन्त्रोद्धरणक्रमौ
navagrahayantroddharaṇakramau
|
नवग्रहयन्त्रोद्धरणक्रमाः
navagrahayantroddharaṇakramāḥ
|
Acusativo |
नवग्रहयन्त्रोद्धरणक्रमम्
navagrahayantroddharaṇakramam
|
नवग्रहयन्त्रोद्धरणक्रमौ
navagrahayantroddharaṇakramau
|
नवग्रहयन्त्रोद्धरणक्रमान्
navagrahayantroddharaṇakramān
|
Instrumental |
नवग्रहयन्त्रोद्धरणक्रमेण
navagrahayantroddharaṇakrameṇa
|
नवग्रहयन्त्रोद्धरणक्रमाभ्याम्
navagrahayantroddharaṇakramābhyām
|
नवग्रहयन्त्रोद्धरणक्रमैः
navagrahayantroddharaṇakramaiḥ
|
Dativo |
नवग्रहयन्त्रोद्धरणक्रमाय
navagrahayantroddharaṇakramāya
|
नवग्रहयन्त्रोद्धरणक्रमाभ्याम्
navagrahayantroddharaṇakramābhyām
|
नवग्रहयन्त्रोद्धरणक्रमेभ्यः
navagrahayantroddharaṇakramebhyaḥ
|
Ablativo |
नवग्रहयन्त्रोद्धरणक्रमात्
navagrahayantroddharaṇakramāt
|
नवग्रहयन्त्रोद्धरणक्रमाभ्याम्
navagrahayantroddharaṇakramābhyām
|
नवग्रहयन्त्रोद्धरणक्रमेभ्यः
navagrahayantroddharaṇakramebhyaḥ
|
Genitivo |
नवग्रहयन्त्रोद्धरणक्रमस्य
navagrahayantroddharaṇakramasya
|
नवग्रहयन्त्रोद्धरणक्रमयोः
navagrahayantroddharaṇakramayoḥ
|
नवग्रहयन्त्रोद्धरणक्रमाणाम्
navagrahayantroddharaṇakramāṇām
|
Locativo |
नवग्रहयन्त्रोद्धरणक्रमे
navagrahayantroddharaṇakrame
|
नवग्रहयन्त्रोद्धरणक्रमयोः
navagrahayantroddharaṇakramayoḥ
|
नवग्रहयन्त्रोद्धरणक्रमेषु
navagrahayantroddharaṇakrameṣu
|