| Singular | Dual | Plural |
Nominativo |
नवग्रहसूक्तम्
navagrahasūktam
|
नवग्रहसूक्ते
navagrahasūkte
|
नवग्रहसूक्तानि
navagrahasūktāni
|
Vocativo |
नवग्रहसूक्त
navagrahasūkta
|
नवग्रहसूक्ते
navagrahasūkte
|
नवग्रहसूक्तानि
navagrahasūktāni
|
Acusativo |
नवग्रहसूक्तम्
navagrahasūktam
|
नवग्रहसूक्ते
navagrahasūkte
|
नवग्रहसूक्तानि
navagrahasūktāni
|
Instrumental |
नवग्रहसूक्तेन
navagrahasūktena
|
नवग्रहसूक्ताभ्याम्
navagrahasūktābhyām
|
नवग्रहसूक्तैः
navagrahasūktaiḥ
|
Dativo |
नवग्रहसूक्ताय
navagrahasūktāya
|
नवग्रहसूक्ताभ्याम्
navagrahasūktābhyām
|
नवग्रहसूक्तेभ्यः
navagrahasūktebhyaḥ
|
Ablativo |
नवग्रहसूक्तात्
navagrahasūktāt
|
नवग्रहसूक्ताभ्याम्
navagrahasūktābhyām
|
नवग्रहसूक्तेभ्यः
navagrahasūktebhyaḥ
|
Genitivo |
नवग्रहसूक्तस्य
navagrahasūktasya
|
नवग्रहसूक्तयोः
navagrahasūktayoḥ
|
नवग्रहसूक्तानाम्
navagrahasūktānām
|
Locativo |
नवग्रहसूक्ते
navagrahasūkte
|
नवग्रहसूक्तयोः
navagrahasūktayoḥ
|
नवग्रहसूक्तेषु
navagrahasūkteṣu
|