| Singular | Dual | Plural |
Nominativo |
नवच्छदिः
navacchadiḥ
|
नवच्छदी
navacchadī
|
नवच्छदयः
navacchadayaḥ
|
Vocativo |
नवच्छदे
navacchade
|
नवच्छदी
navacchadī
|
नवच्छदयः
navacchadayaḥ
|
Acusativo |
नवच्छदिम्
navacchadim
|
नवच्छदी
navacchadī
|
नवच्छदीन्
navacchadīn
|
Instrumental |
नवच्छदिना
navacchadinā
|
नवच्छदिभ्याम्
navacchadibhyām
|
नवच्छदिभिः
navacchadibhiḥ
|
Dativo |
नवच्छदये
navacchadaye
|
नवच्छदिभ्याम्
navacchadibhyām
|
नवच्छदिभ्यः
navacchadibhyaḥ
|
Ablativo |
नवच्छदेः
navacchadeḥ
|
नवच्छदिभ्याम्
navacchadibhyām
|
नवच्छदिभ्यः
navacchadibhyaḥ
|
Genitivo |
नवच्छदेः
navacchadeḥ
|
नवच्छद्योः
navacchadyoḥ
|
नवच्छदीनाम्
navacchadīnām
|
Locativo |
नवच्छदौ
navacchadau
|
नवच्छद्योः
navacchadyoḥ
|
नवच्छदिषु
navacchadiṣu
|