| Singular | Dual | Plural |
Nominativo |
नवतान्तवी
navatāntavī
|
नवतान्तव्यौ
navatāntavyau
|
नवतान्तव्यः
navatāntavyaḥ
|
Vocativo |
नवतान्तवि
navatāntavi
|
नवतान्तव्यौ
navatāntavyau
|
नवतान्तव्यः
navatāntavyaḥ
|
Acusativo |
नवतान्तवीम्
navatāntavīm
|
नवतान्तव्यौ
navatāntavyau
|
नवतान्तवीः
navatāntavīḥ
|
Instrumental |
नवतान्तव्या
navatāntavyā
|
नवतान्तवीभ्याम्
navatāntavībhyām
|
नवतान्तवीभिः
navatāntavībhiḥ
|
Dativo |
नवतान्तव्यै
navatāntavyai
|
नवतान्तवीभ्याम्
navatāntavībhyām
|
नवतान्तवीभ्यः
navatāntavībhyaḥ
|
Ablativo |
नवतान्तव्याः
navatāntavyāḥ
|
नवतान्तवीभ्याम्
navatāntavībhyām
|
नवतान्तवीभ्यः
navatāntavībhyaḥ
|
Genitivo |
नवतान्तव्याः
navatāntavyāḥ
|
नवतान्तव्योः
navatāntavyoḥ
|
नवतान्तवीनाम्
navatāntavīnām
|
Locativo |
नवतान्तव्याम्
navatāntavyām
|
नवतान्तव्योः
navatāntavyoḥ
|
नवतान्तवीषु
navatāntavīṣu
|