Sanskrit tools

Sanskrit declension


Declension of नवतान्तवी navatāntavī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवतान्तवी navatāntavī
नवतान्तव्यौ navatāntavyau
नवतान्तव्यः navatāntavyaḥ
Vocative नवतान्तवि navatāntavi
नवतान्तव्यौ navatāntavyau
नवतान्तव्यः navatāntavyaḥ
Accusative नवतान्तवीम् navatāntavīm
नवतान्तव्यौ navatāntavyau
नवतान्तवीः navatāntavīḥ
Instrumental नवतान्तव्या navatāntavyā
नवतान्तवीभ्याम् navatāntavībhyām
नवतान्तवीभिः navatāntavībhiḥ
Dative नवतान्तव्यै navatāntavyai
नवतान्तवीभ्याम् navatāntavībhyām
नवतान्तवीभ्यः navatāntavībhyaḥ
Ablative नवतान्तव्याः navatāntavyāḥ
नवतान्तवीभ्याम् navatāntavībhyām
नवतान्तवीभ्यः navatāntavībhyaḥ
Genitive नवतान्तव्याः navatāntavyāḥ
नवतान्तव्योः navatāntavyoḥ
नवतान्तवीनाम् navatāntavīnām
Locative नवतान्तव्याम् navatāntavyām
नवतान्तव्योः navatāntavyoḥ
नवतान्तवीषु navatāntavīṣu