| Singular | Dual | Plural |
Nominative |
नवतान्तवी
navatāntavī
|
नवतान्तव्यौ
navatāntavyau
|
नवतान्तव्यः
navatāntavyaḥ
|
Vocative |
नवतान्तवि
navatāntavi
|
नवतान्तव्यौ
navatāntavyau
|
नवतान्तव्यः
navatāntavyaḥ
|
Accusative |
नवतान्तवीम्
navatāntavīm
|
नवतान्तव्यौ
navatāntavyau
|
नवतान्तवीः
navatāntavīḥ
|
Instrumental |
नवतान्तव्या
navatāntavyā
|
नवतान्तवीभ्याम्
navatāntavībhyām
|
नवतान्तवीभिः
navatāntavībhiḥ
|
Dative |
नवतान्तव्यै
navatāntavyai
|
नवतान्तवीभ्याम्
navatāntavībhyām
|
नवतान्तवीभ्यः
navatāntavībhyaḥ
|
Ablative |
नवतान्तव्याः
navatāntavyāḥ
|
नवतान्तवीभ्याम्
navatāntavībhyām
|
नवतान्तवीभ्यः
navatāntavībhyaḥ
|
Genitive |
नवतान्तव्याः
navatāntavyāḥ
|
नवतान्तव्योः
navatāntavyoḥ
|
नवतान्तवीनाम्
navatāntavīnām
|
Locative |
नवतान्तव्याम्
navatāntavyām
|
नवतान्तव्योः
navatāntavyoḥ
|
नवतान्तवीषु
navatāntavīṣu
|