Singular | Dual | Plural | |
Nominativo |
नवदशी
navadaśī |
नवदश्यौ
navadaśyau |
नवदश्यः
navadaśyaḥ |
Vocativo |
नवदशि
navadaśi |
नवदश्यौ
navadaśyau |
नवदश्यः
navadaśyaḥ |
Acusativo |
नवदशीम्
navadaśīm |
नवदश्यौ
navadaśyau |
नवदशीः
navadaśīḥ |
Instrumental |
नवदश्या
navadaśyā |
नवदशीभ्याम्
navadaśībhyām |
नवदशीभिः
navadaśībhiḥ |
Dativo |
नवदश्यै
navadaśyai |
नवदशीभ्याम्
navadaśībhyām |
नवदशीभ्यः
navadaśībhyaḥ |
Ablativo |
नवदश्याः
navadaśyāḥ |
नवदशीभ्याम्
navadaśībhyām |
नवदशीभ्यः
navadaśībhyaḥ |
Genitivo |
नवदश्याः
navadaśyāḥ |
नवदश्योः
navadaśyoḥ |
नवदशीनाम्
navadaśīnām |
Locativo |
नवदश्याम्
navadaśyām |
नवदश्योः
navadaśyoḥ |
नवदशीषु
navadaśīṣu |