Sanskrit tools

Sanskrit declension


Declension of नवदशी navadaśī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवदशी navadaśī
नवदश्यौ navadaśyau
नवदश्यः navadaśyaḥ
Vocative नवदशि navadaśi
नवदश्यौ navadaśyau
नवदश्यः navadaśyaḥ
Accusative नवदशीम् navadaśīm
नवदश्यौ navadaśyau
नवदशीः navadaśīḥ
Instrumental नवदश्या navadaśyā
नवदशीभ्याम् navadaśībhyām
नवदशीभिः navadaśībhiḥ
Dative नवदश्यै navadaśyai
नवदशीभ्याम् navadaśībhyām
नवदशीभ्यः navadaśībhyaḥ
Ablative नवदश्याः navadaśyāḥ
नवदशीभ्याम् navadaśībhyām
नवदशीभ्यः navadaśībhyaḥ
Genitive नवदश्याः navadaśyāḥ
नवदश्योः navadaśyoḥ
नवदशीनाम् navadaśīnām
Locative नवदश्याम् navadaśyām
नवदश्योः navadaśyoḥ
नवदशीषु navadaśīṣu