Singular | Dual | Plural | |
Nominative |
नवदशी
navadaśī |
नवदश्यौ
navadaśyau |
नवदश्यः
navadaśyaḥ |
Vocative |
नवदशि
navadaśi |
नवदश्यौ
navadaśyau |
नवदश्यः
navadaśyaḥ |
Accusative |
नवदशीम्
navadaśīm |
नवदश्यौ
navadaśyau |
नवदशीः
navadaśīḥ |
Instrumental |
नवदश्या
navadaśyā |
नवदशीभ्याम्
navadaśībhyām |
नवदशीभिः
navadaśībhiḥ |
Dative |
नवदश्यै
navadaśyai |
नवदशीभ्याम्
navadaśībhyām |
नवदशीभ्यः
navadaśībhyaḥ |
Ablative |
नवदश्याः
navadaśyāḥ |
नवदशीभ्याम्
navadaśībhyām |
नवदशीभ्यः
navadaśībhyaḥ |
Genitive |
नवदश्याः
navadaśyāḥ |
नवदश्योः
navadaśyoḥ |
नवदशीनाम्
navadaśīnām |
Locative |
नवदश्याम्
navadaśyām |
नवदश्योः
navadaśyoḥ |
नवदशीषु
navadaśīṣu |